________________
-प्रदीप
[३१७ आकाशः पञ्चमं तत्त्वं, स्वर उत्थान बोधकम् । पिंगलायां वहेच्चैव, सङ्क, मः प्रणिगद्यते ॥२५॥ पृथ्वीजले शुभे ज्ञेये, अग्निश्च मध्यमो मतः । वायुर्हानिप्रदोज्ञेयः, आकाशं मृत्युदं मतम् ॥२५६।। ऊवं मृत्युरधः शान्तिः,उच्चाटनं तिरश्चीनम् । मध्ये च स्तम्भनंज्ञेयं, वर्जितोपायता रवौ ॥२५७॥ जंघायां भूश्च विज्ञया, नाभ्यामनिलतामता। अग्नि तत्त्वंतु स्कन्धे,स्यान्नभस्तु मस्तके मतम्।।२५८॥ स्थिरकायें प्रधाना भूः, चरे जलं विचार्यताम् । अग्निश्च समकार्यस्या, द्वायुरुच्चाटने मतः ॥२५॥ व्योमसञ्चलने कार्य, कर्त्तव्यं न कदाचन । ध्यानयोगे हि चाभ्यासरीतिश्च कथिता मया॥२६०॥ पश्चिम दक्षिणे चैव, भूजले चैव तत्त्वके । प्राधान्यमुत्तरस्यां वै, पूर्वस्यां वातता मता ॥२६॥ स्थिर स्थान च व्योमैव, दिशातत्त्वस्य ज्ञायताम् । भूजले कार्यसिद्धिः,स्यादग्नौ मृत्युर्विचार्यताम्॥२६२॥ क्षयकारी प्रवातःस्यान्न भो, निष्फल रुपकं । शनैः सिद्धिः क्षमायां च,जलं तत्कालसिद्धिदम्॥२६३