SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [ ३१५] औषधाराम कर्तव्ये, नृपमैत्रिकृते च वै । राजतिलककर्तव्ये, प्राकारे प्रविवेशने ॥२३७॥ राज्यसिंहासनाऽऽरोहे, अन्यस्मिन्स्थिरकार्यके । चन्द्रयोगः शुभोज्ञेयः,स्थिरकार्ये च लाभकृत्॥२३८॥ सूर्यस्वरे च कर्तव्ये, कार्य परिनिराद्यते । विद्याध्ययनध्याने च, देशागधनमंत्रके ॥२३६॥ अरीणां जयकर्त्तव्ये, विषभूतस्य कर्षणे । रोगिणामौषधाऽऽदाने,विघ्ननाशक कार्यके ॥२४॥ गजाश्ववाहने चैव, अशनपानस्नानके । लिखने नूतने ग्रन्थे, ऋतुदानादिके किल ॥२४॥ युद्धार्थ गमने राज्ञां, समरे च यशस्करे । प्रयाणकालिके कार्ये ,गन्तव्ये वाञ्छिते द्वोपे॥२४२॥ कार्यश्च सफलं कृत्वा, क्षिप्रमायाति मन्दिरे । सूर्ययोगे च तत्सर्व,सफलं स्यान्न संशयः॥२४३॥ चरकायें च कर्तव्ये, सूर्ययोगःशुभो मतः। लाभालाभौ समालोच्य,कर्तव्यं क्रियतांसदा॥२४४॥ सौम्यकार्ये विधोर्योगः, सूर्ययोगः क्रूरे शुभः । सुषुम्ना चलने कार्यकर्त्तव्यं नैव शिश्चन ॥२४॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy