________________
[ ३१४]
योगपूर्णस्वरेण परित्यज्य, शून्यस्वरेण पृच्छयते । तस्यकार्ये च नैष्फल्यं, न साफल्य कदाचन ॥२२८॥ वायुर्गुरौ च श्रेष्टः स्या, द्व्योमशनिश्चरे शुभम् । एतदद्वये च सञ्चारे, पूर्वरोगो विनश्यति ॥२६॥ प्रातःकाले च सौम्ये वै, क्षिति तत्त्वं शुभं मतम् । पुष्करं सोमवारे च शुक्र, तेजः सुसम्मतम् ॥२३०॥ चन्द्रसूर्यस्वरे कार्य, कर्त्तव्यं कथ्यते मया । नूतनजैनप्रासाद, खातक्षणे स्वरो विधुः ॥२३१॥ तद्योगेऽमृतता श्रावः, स्थिरारुणा तिर्भवेत् । बिम्बस्य प्रतिष्ठाकारे,प्रभावश्चाति जायते ॥२३२॥ मूलसिंहासने देव, स्थिरीकरणकालिके। जिनगृहेषु कुम्भस्य,चारोहे चन्द्रता शुभम् ॥२३३।। पौषधशाल कर्तव्ये, दानशाला गृहापणे। प्रासाददुर्ग प्राकारे, संघमाला विधापके ॥२३४॥ तीर्थयात्राप्रदाने वै, दीक्षाऽऽदाने तथैव च । चन्द्रयोगः सुखाकारी, मन्यते जैन शासने ॥२३॥ नूतनगृहपुर्यां च, प्रवेशे प्रथमे तथा । वस्त्राभूषणताऽऽदाने,योगाभ्यासे कृते खलु॥२३६॥