SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ mmmmmmmm -प्रदीप [३१३] चन्द्रपतिश्च तस्याः, स्यात्कथ्यते व्यवहारतः। निश्चयतःस्वलक्ष्ये,स्यात्स्थीयन्ते त्रिकनाडिकाः २१६ त्रयाणां स्वीय स्वीर्यत्तौं, वातपित्तकफात्मनाम । ज्ञापयन्ति बलं देहे, तस्यारोपश्च तन्यते ॥२२०॥ स्वकर्त्तव्यं च विस्मृत्य, अन्यगृहेषु गम्यते । कफाद्यु द्रेकता रोगः, सन्निपाते न जायते ॥२२१॥ पादोनं च द्विरोगाश्च, प्रतिरोम भवन्ति वै । अशुभोदययोगे च, विपाकेन विपच्यते ॥२२२॥ स्वतत्त्वं स्वस्वरे चैव, देहेचलेच्च रोगिणाम् । एक रोगोदयो ज्ञयः,स्थिरचित्तेन ज्ञानिना ॥२२३॥ एक स्वरे द्वितीयस्य, स्वरस्य च प्रकाशता । प्रश्नश्वतर्मनुष्यस्य, रोगाणां बहुलं भवेत् ॥२२४॥ पूर्णस्वरेण चागत्य, पूर्णस्वरेषु पृच्छयते । सर्वसंसारिकार्यस्य, ज्ञेया सम्पूर्णता तदा ॥२२॥ शून्यस्वरेणचागत्य, शून्यश्चरेण पृच्छयते । यद्यच्चिान्तितकार्य,तन्नहि सिध्येत्कदाचन ॥२२६॥ शून्यस्वरेण चागत्य, वहत्स्वरेण पृच्छयते। तस्य कार्यस्य सिद्धिर्व, ज्ञया नैवात्र संशयः ॥२२७
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy