SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ [१२] योगचन्द्रस्वरे चलेत्पृथ्वी, तस्यां दिशि च पृच्छयते । निश्चयतश्च तैयिं, रोगी न मियते तदा ॥२१॥ चन्द्रस्वरश्च बध्येत, सूर्यस्वरश्चलेत्तदा । वामपार्वे च रोगिणां,प्रश्ने जीवेन्न सर्वथा ॥२११॥ पूर्णस्वरेषु चागत्य, प्रश्नकाले स्वरो न चेत् । रोगिणां शान्तिता नैव, विद्यते लेशमात्रतः॥२१२॥ शून्यस्वरेषु चागत्य, प्रश्नः स्वरप्रचारणे । रोगी मृतो न विज्ञयः वर्तते सुखशान्तिता॥२१३॥ वातपित्त कफानाच, त्रयाणां पिण्डता त्रयं । समतोविग्रहे शान्तिः,विषमे रोगता भवेत् ॥२१४॥ चतुरशीतिकावार्ताः, पित्तस्य पञ्चविंशतिः । कफस्त्रयप्रकारश्च, द्वादशशतकं भवेत् ॥२१५॥ वायुनिश्वासनौदर्य, तत्स्वामिको दिवाकरः। शतनाख्यां सदा, तिष्ठत्कथितं स्वरवेदिना ॥२१॥ स्कन्धे पित्तनिवासः स्यात्जठराग्नौ चसश्चरेत । दिवानाथः पति यः,यागिभिः कथितं खलु ॥२१७॥ नाभिकमलतो, वामदिशि त्रिकरपल्लवे । कफस्य नाडियुग्मंवै,हत्स्थितिकं चज्ञायताम्॥२१८॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy