________________
ArrrrrrrrAANAA
-प्रदीप
[३०६] मध्यमवर्गद्वेषी च, पूर्ववाक्यानुसारतः । तत्त्वत्रयावशिष्टस्य, स्वरतत्त्वविचारणे ॥१४॥ बहुदेशेषु दुष्कालं, संशयो नात्र जायते । सूर्यस्वरोऽग्नि तत्त्वं च, प्रातःकाले भवेद्यदि ॥१८॥ रोगशोकादिकं सर्व, सर्व जनेषु जायते । संक्लेशोऽप्यधिको ज्ञेयः,दुष्कालं च पते . वम्॥१८६ सूर्येपावकतत्त्वं, चेन्नृपविग्रहता कचित्। अल्पवृष्टिः प्रजायेत, अनिलतत्त्वयोगतः ॥१८७॥ प्रातःकाले च तद्दिने, सुषुम्ना यदि सञ्चरेत् । तदैव म्रियते दृष्टा, छत्रभङ्गश्च जायते ॥१८॥ अन्नं स्तोकं न कुत्रचि, त्कुत्रचित्सर्वथा न हि । सुषुम्नायाः फलं ज्ञेयं, स्वरशास्त्रानुसारतः ॥१८॥ स्वरतत्त्वसमालोके, इयं रीतिश्च वार्षिकी। अपरागे तु ज्ञातव्या, हृदये प्रेमभावतः ॥१६॥ माघमासे च सप्तम्यां, वैशाखे च तृतीयके । प्रातःकाले च दृष्टव्यः, वर्षबोजं च भावतः॥१६॥ तत्त्वे जले पृथ्व्यां चैव, चन्द्रस्वरः प्रविश्यते । तत्कालकृत व्यापारे,सर्वत्र स सुखी भवेत् ॥१९२॥