SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [३०७) धर्म भावश्च सर्वेषां, हृदये बहु जायते । दान पुण्यादि भावेष,नीतिमार्गे नृपोभवेत्॥१६॥ प्रीतिश्च तत्र जायेत, सर्वस्वं सर्वथा सदा । शशिस्बरे च ज्ञातव्यं,तत्त्वयुग्मंतु सुन्दरम्॥१६८॥ मेषसंक्रान्ति लग्ने च, प्रथमवटिकासु वै। स्वरे तत्वं यथा रूपं दृश्यते तादृशं फलम् ॥१६॥ स्वरे पावक तत्त्वं, स्थाव, ष्टिः स्वल्पा च जायते। रोगदुःखेषु प्राचुर्य, दुष्कालश्च प्रजायते ॥१७॥ देशभङ्गोऽपि जायेत, प्रजा सुखं न विद्यते । अग्नि तत्त्वस्य प्राकाश्य,द्विस्वरेषु यदा भवेत् ॥१७॥ अशुभं च फलं ज्ञेयं; फलार्थिना च सर्वदा। वायु तत्त्वं स्वरे चैव; चलेत्तदा तु युद्धता ॥१७२॥ अल्पवृष्टिस्तु विज्ञेया; वर्ष च मध्यमं भवेत् । जायते स्वल्पधान्यादि,स्वल्पं तृणादिकं तथा॥१७३॥ नभस्तत्त्वं स्वरे पूर्व, चलेत्तस्य फलं तदा । न जायते तृणं पूर्ण, अन्यत्सर्वच पूर्ववत्॥१७४॥ एवं रीत्या च विज्ञेयं,स्वरतत्त्वफलं महत् । धारणीयं चतत्स्वान्ते,कार्य पश्चाद्विधीयताम्॥१७॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy