SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ [३०२] योग- . भेदाऽनन्त्यं द्वयोयिं, ईश्वरे मादृशेजने । स्वपरिणति रूपेशः, सर्वथा परिकीर्तितः ॥१२२॥ परपरिणतीरूपो, स्वपरिणतिनैव च । मयि तादृशरूपत्वं, ईश्वरे न कदाचन ॥१२३॥ निजस्वरुप भोगी सः, सदा स्वगुणपोषकः । शुद्धगुणेषु शुद्धत्वं, स्वपरिणतिरुच्यते ॥१२४॥ स्वकीय शक्ति सद्ध्याने,यः प्राप्नोति शान्तिताम् । पिण्डस्थं ध्यानकं ज्ञेय,रूपातीतं निगद्यते ॥१२॥ रूपादिकं न विद्यत, क्षायिकगुणताजुषः। तस्य ध्यानेन तद्रूपं,रूपातीतं तु कीर्तितम् ॥१२६॥ पिण्डस्थादिकध्यानानां, स्वरुपं च विशेषतः । सङ्कपेणैव कथ्येत, भव्यानां सुखहेतवे ॥१२७॥ देहस्थः कर्मनिमुक्तः, ज्ञानवान् परमेश्वरः। 'जिनेन्द्रः स्मयते यत्र,पिण्डस्थ तन्निगद्यते ॥१२॥ अर्हद्रपाणि, यन्मन्त्रपदानि हृदयाम्बुजे । चिन्त्यन्ते शशिशुभ्राणि,पदस्थं तत्प्ररूपितम् ॥१२॥ प्रातिहार्येण संयुक्तः, समवसरणो जिनः । यद्भूयायतेऽत्र तद्विम्ब, रूपस्थं तन्निगद्यते ॥१३०॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy