________________
wrrrrrrrrrrrrrr
[३००]
योगअल्पाऽऽहारी विनिद्रः, स्याद्भक्ता भक्त विवर्जितः । लोकैषणा न काचित्स्या,प्रभु प्रीतौ दृढो भवेत् ।१०४॥ आशामोक्षं विना नैव, कर्तव्या हि कदाचन । ध्यानयोग्यास ज्ञातव्यः,भववृद्धः पराङ्मुखः ॥१०॥ पश्चाधारे समायुक्तः, साध्वाचारे सदारतः। मानामाने च साम्यत्वं, समस्तृणधनादिषु॥१०६॥ गृह्णाति बाह्यपदवी नो, न रोगाणां चिकित्सकः । लोलुपी नैव सत्कारे,न स्वस्तुत्यादिकारकः॥१०७॥ धर्मध्याने रतो नित्यं, स्वशंसायामधोमुखी। एतद्गुणसमालीनः,ध्यानाधिकारको मतः ॥१०॥ त्यागी च परनिन्दायाः, स्वनिन्दाश्रवणे सुखी। विकथा परिवारीस्या, द्धर्षशोके पराङ्मुखः॥१०॥ शत्रौमित्रे समत्वं वै, परऽऽशात्यागभावुकः। ध्यानाभ्यासे च जिज्ञासुः, गुणान्वेषणतत्परः॥११०॥ ध्यानाभ्यासी भवेद्यो ना, तस्य दुःखं न जायते । इन्द्रादिभिः स पूज्यः,स्य दृद्धिस्तस्यैवस्वान्तक॥१११॥ पुष्पमालायते सर्पः, मृगपतिमंगायते । पावको जलस्थानं, स्यात्समुद्रोगोष्पदायते ॥११२॥