SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [२६] अग्रे योगाङ्ग कर्तव्ये, लोभात्क्षणो न विद्यते । स्वल्प स्वार्थेन मूर्खाश्च, कुर्वन्ति नात्मसाधनम् ॥६६॥ दृष्टयो योगस्य ज्ञेयाः, अष्टौ वस्तुगतेर्मता। अन्तर्गताश्च ध्यानादौ, कथयेते तत्प्रभेदकौ ॥१७॥ आद्य सालन्वनं ज्ञेयं, निरालम्बं द्वितीयकम् । तत्करणेन सज्ज्ञानं, भावतस्तु प्रकाशते ॥६॥ मित्रातारा बला दीप्ता, स्थिरा कान्ता प्रभा परा। दृष्टयो गदिताश्चाष्टौ, बोधतः परिददर्श्यते ॥६६॥ सघनाघनदैवस्य, रात्रिषु बालमन्दकाः । अन्ये च दृष्टि भेदेन, पश्यन्ति भिन्नरूपतः ॥१०॥ ओघ दृष्टि प्रचारेण, अर्थ दृष्टौ विभिन्नता। भिन्नार्थ दर्शनं चैव, ओघदृष्टि प्रभावतः ॥१०१॥ विनाऽनुभव विज्ञानं, आडम्बरः प्रजायते । आडम्बरेण हानिः,स्यात्कल्याणं प्रणिनश्यति॥१०२॥ निरूपाधिक स्थानश्च, एकान्त ध्यान पुष्टिदम् । स्त्रीषण्ठादिकराहित्यं,ध्यानयोग्यंमतं च तत् ॥१०॥ .१-दिवसेषु।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy