________________
योग
[२८] दृष्ट्वा पौद्गलिकों ऋद्धिं, यस्यचित्तं च नो चलेत। स नरो ज्ञान सम्पत्ति, प्राप्नोति नात्र संशयः ॥८॥ वेद भेदः समाधिः, स्याद् रुगमेन लक्ष्यकम् । कुण्डलि भिपायें च, तत्पम्चाद्वङ्कनाडिका ॥८॥ मार्गो दशम द्वारस्य, स सरलो विज्ञायते । वक्रमार्ग प्रचारे च, प्राप्यते न कदाचन ॥८६॥ मुद्रापश्चापि ज्ञातव्याः, त्रयो बन्धाश्च कीर्तिताः । मुख्यपद्मासनं ज्ञेयं, चतुरशीतिरासने ॥१०॥ अस्त व्यस्तं चरेद्वायुः, कारणयोगभावतः । षट्कर्माणि प्रकुर्वन्ति, नेलिधोत्यादिकाः क्रियाः ॥११॥ त्राटकादि क्रियाश्चैव, बस्ति भेदादिकास्तथा । हठयोगेषु विज्ञेयाः, निषिद्धा जैनशासने ॥१२॥ यद्यपि त्राटकं योगं, द्विभेदं खेदशान्तिदम् । निरुणद्धि गदान देहे, निद्राऽलस विनाशकम् ॥१३॥ तथापि हठहेतुः स्यात्याज्यं, चात्मार्थिभिर्जनः । आत्मकल्याणता यस्मिन् सयोगः क्रियते नरैः ॥१४॥ पौद्गलिक िलोभेन, हठयोगे पतन्ति ये। बाह्यख्याति निमित्तेन,आत्मख्याति त्यजन्ति ते॥६॥