SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ -प्रदोप [२६७] हृदये प्राणता ज्ञेया, समानः सर्वदेहगः । अधोऽपानगवायुः, स्यात्कण्ठस्थोदानता भवेत् ॥७८।। विज्ञेयः सन्धिगो व्यानः, ज्ञेया एते च वायवः । तेषाञ्च पञ्च बीजानि ज्ञातव्यानि च ज्ञानिना ॥७॥ ऐं पैं रौं ब्लौं क्लौं बोजानि, कथितानि प्रधानतः। तेषां गर्भित भेदानां, रूपं वक्तुं न शक्यते ॥८॥ पञ्चवीजप्रचारेण, अनहदध्वनिर्भवेत् । ध्वनि निर्गम भेदाश्च, योगीश्वरेण संस्मृताः॥८॥ वर्णमात्रं तु बीजस्य, विद्याच्च कमलं प्रति । भिन्न भिन्न गुणास्तेषां, शास्त्रतश्चावधार्यताम् ॥२॥ सर्वसिद्धिर्वसत्यस्मिन्, सर्वा लब्धिश्च विद्यते । सम्पद्यतेऽद्य काश्चिच्च, काश्चिच्च नभवन्त्यपि॥३॥ नाभौ च वर्णसञ्चारः, सोऽहं प्रकाशरुपकः । जापं वैचाजप, विद्यात्सर्वत्रानुभवो भवेत् ॥४॥ नाभः सञ्चारभावेन, रंकारोऽत्र प्रकाशते । तत्र भवेन्मनः स्थैर्य, सङ्कल्पश्चाशुभो नवै ॥८॥ अनहदाधिपश्चैव, यो देवः स्थिरचित्तकम् ।। दृष्ट्वा सेवा स्वरूपेण, अनेकदि सदर्शयेत् ॥८६॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy