SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ [२६०] योगकर्त्तव्यकार्यकर्त्तव्ये, तत्रैव लाभता भवेत् । कृष्णपक्षेषु चाद्यास्ताः,तिथितिसश्चसंमताः ॥१७॥ तत्पश्चाच्चन्द्रस्था ज्ञेया, तिस्रश्च तिथयः खलु। ततः सूर्यस्य ज्ञातव्याः चन्द्रस्यापि ततो मता॥१८॥ एवं रीत्या च पक्षान्तपर्यन्तं परिज्ञायताम् । शुक्लपक्षस्य रीतिश्च, कथ्यते सुखहेतवे ॥१६॥ शुद्धपक्षेषु चाद्यास्ताः, चन्द्रस्य तिथियोमताः। ततः सूर्यस्य चन्दस्य,ज्ञातव्याः स्युश्च भावतः॥२०॥ भोमशनिश्चरादित्य, वाराणां च रविः पतिः । सोम बुध गुरूणां च, शुक्राणां चन्द्रमा पतिः॥२१॥ एवं रीत्या च ऋक्षाणां, पति विषय भावनम् । पश्चात्कार्यस्य कर्त्तव्ये,लाभस्तु बहुलो भवेत् ॥२२॥ कृष्णपक्ष तिथीनामारम्भे, सूर्यस्वरो भवेत् । तत्पक्षः सुखकारी, स्यात्प्रवीणस्य न संशयः ॥२३॥ शुक्लपक्ष तिथौ प्रातः, चन्द्रस्वरोदयो भवेत् । तदा पक्षास शान्तित्वा,ऽऽधायकः परिज्ञायताम्॥२४॥ चन्द्रतिथौ स्वरश्चन्द्रः, सूर्ये सूर्य उदाहृतः । ...वहेद्यदि तदाकार्ये, पुष्टिः सुखं च जायते ॥२५॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy