SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [२८] शरीरे नाडिकाः सन्ति, अनेका गुणधारिकाः। तासुतिस्रः प्रधानाःस्युः,कथ्यन्ते चाभिधाः खलु ॥८॥ इङ्गलापिङ्गले चैव, सुषुम्ना च तृतीयका। विभिन्नाश्च गुणास्तासां, कथ्यन्ते सुखहेतवे ॥६॥ भवति भ्रकुटी चक्र, प्रकाशः प्राणवायूनाम् । बङ्कनाड्याश्च मार्गेण, नाभौ निवसनं भवेत् ॥१०॥ नाभिप्रदेश सञ्चारा, दक्षिणं इङ्गलागृहम् । वामतः पिङ्गलास्थानं, द्वयोर्मध्ये तृतीयकम् ॥११॥ वामस्वरस्य सञ्चाराचन्द्रोदयं विज्ञायताम् । यदा दक्षिणसञ्चारः, तदा सूर्यो निगद्यते ॥१२॥ निशाकरः सुकार्यय, दुष्कार्याय रविः पुनः । एवं विधे च कर्तव्ये, जायते सुखशांतिता ॥१३॥ द्विस्वरस्यैव सञ्चारः, समकाले यदा भवेत् । तृतीया नाडिका ज्ञेया, कार्ये हानिर्भवेत्तदा ॥१४॥ चन्द्रस्वरस्य सञ्चारे, स्थिरकार्य दृढं भवेत् । सूर्यस्वरस्य सञ्चारे, चरकार्य सुयोगतः ॥१५॥ कृष्णपक्षपतिस्सूर्यः, शुक्लपक्षपतिस्तथा। चन्दश्च परिज्ञातव्यः,लात्वा तिथिविभागकम् ॥१६॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy