________________
[२८४]
योगक्षुल्लकैलक वर्णित्व, कल्पना नूतनी कृता ॥४०३ शास्त्रनामावलिनास्ति,कुतस्तादृक्च कल्पना । वस्त्रादिकं न व कच्छे, क्षुल्लकैः परिधार्यते ॥४०४॥ एलकस्यापि द्वे कच्छे, नान्यं च भवतः कदा। आचारं वर्णिनां चैव, न जानाति मुनिस्तथा॥४०॥ आचारो ब्रह्मचारिणां कथितस्तेन साधुना। षडावश्यक कर्त्तव्यं, साधूनां नैव विद्यते ॥४०६॥ प्रतिलेखनिका नास्ति, समित्यानाञ्च का कथा। काल्पनिकमुनीनां च, आचारऽऽगमनं कुतः ॥४०७॥ क्रिया विधिविधानादि, सर्व काल्पनिकं मतम्। श्वेताम्बरीय तीर्थेषु, गत्वा युद्धं वितन्यते ॥४०८॥ येन केन प्रकारेण, स्वसत्वं परिस्थाप्यते । मक्षितारंग तीर्थेषु, धुलेवा शौरिनामके ॥४०६॥ महावीरे च पापायां, राजगृह्यादितीर्थके। चम्पापूर्वी च सम्मेते, वाराणस्यां तथैव च ॥४१०॥ रुप्यकंकोटिसंख्यानां, न्यायालये व्ययं भवेत् । मांसाशिपोषणं कार्य, जैनानां नैव युज्यते ॥४११॥ अधुनापि च तीर्थेषु, क्लेशं कर्तुं च तत्पराः ।