________________
-प्रदीप
[२८३] द्वादश वर्षपर्यन्तं, विहरेत्साधुना सह ॥३६४॥ तत आचार्यपदवी, च प्रदाय जिनकल्पयेत् । एकरात्रिश्च ग्रामेबु, नगरे पञ्च रात्रिकम् ॥३६॥ सर्वदा मौनमास्थाय, स्वाध्यायः परितन्यते । नव्यं शिष्यं चनो, कुर्यात् ग्रन्थ निर्मापनं नहि ३६६ न चव्याख्यानकारित्वं, ईयाया भेदनं न हि॥ यदि षण्मासपर्यन्तं, आहारो नैव मील्यते ॥३६॥ तथापि शमभावेन, आत्मानं भावयेत्सदा । वने पर्वतकोणेषु, श्मशाने शून्यमन्दिरे ॥३६॥ एकान्त स्थानके कुत्र, मौनंध्यानं समाचरेत् । एतादृग्जिनकल्पिनामाचारः कातिदुष्करः ॥३६६॥ क कल्पितेषु नग्नेषु, आचार इति भाव्यताम् । क पर्वतगुरुर्मेरुः, क बल्मिकश्च वन्यकः ॥४०॥ क च भास्करसद्भासः, क च खद्योतजातयः। हस्ति शरीर सम्भारः, उह्यते हस्तिना सदा ॥४०१॥ गर्दभजातिना नैव, तद्भार उह्यते कदा। कपोल कल्पिताचारः, भवन्मते तु विद्यते ॥४०२॥ पारंपर्यागताचारः, सम्भवेन्न कदाचन ।