________________
[ २८२ ]
योग
आहारविधि प्रस्तावे, तेषां विचित्रता खलु ॥ ३८५| अभिग्रहो गृहे यस्मिन् साधूनां पूर्यते तदा । तद् हस्वामिनी काचित्स्त्री, चागच्छतिसत्वरम् | ३८६ | प्रक्षाल्य हस्तपादौ च, भोजनार्थ निमन्त्रयेत् । उत्थितः सन् मुनिस्तत्र, गृह्णाति किल भोजनम् ॥ ३८७ ग्रासं कृत्वा ददत्येव, स्त्री भोजयेच्छनैः शनैः । गरिष्टाहारमादत्ते, किश्चिद्द वत्वरूपकम् ॥ ३८८ ॥ मार्गे च भक्त लोकेभ्य, आहारः क्रियते सदा । उच्छिष्टं सर्व देहं स्त्री, आर्द्र वस्त्रेण मार्जयेत् ॥ ३८६ ॥ एतां सर्वा क्रियां चैव, स्त्री करोति हि तन्मते । कल्पित जिनकल्पानां, अवस्थां पश्य कीद्दशीम् ॥३६० दिगम्बराः क नग्नाटा:, कजि न कल्पित साधवः ॥ महाशक्तिधराश्चैते, दृष्टिवादस्य धारका ः || ३६१ ॥ समुद्रवारि हस्ते च येषां माति न संशयः । शासन भारयोग्यं च शिष्यं सम्पाद्य भावतः | ३६२ सर्वशिष्यस्य सामीप्ये, तेन - शिक्षा चदीयते । द्वादशवर्ष पर्यन्तं सूत्रमध्याययेद्गुरुः ॥ ३६३॥ पश्चाद्वादशवर्षान्तं ददाति चार्थवाचनाम् ।