________________
- प्रदीप
[ २८१ ]
प्रत्याख्यानश्च कर्त्तव्यं पारणं तस्य भावतः । सप्तवारं च चैत्यस्य, वन्दनं चैत्यवन्दनम् ॥ ३७७॥ सप्तकृत्वश्च स्वाध्यायः, निर्जरायै विधीयते । रात्रौ स्वाध्याय ध्यानं, च संस्तारकीय पौरुषी । ३७८ । क्रियाकाण्डं महच्चात्र, श्वेताम्बरे निरूपितम् । सूक्ष्मजीवस्य रक्षायै, मुखवस्त्रस्य धारणम् ॥ ३७६ ॥ सावद्यवाचिकं पापं, साधूनामन्यथा लगेत् । धर्मोपकरणं यच्च, शास्त्रेषु प्रतिपादितम् || ३८० || तत्सर्वं यमरक्षायै, यथा पिच्छी कमण्डलुः । कटासनं तृणाद्यञ्च पटकुटी तथैव च ॥ ३८१ ॥ धर्मोपकरणाभावे, धर्मोपकरणं मतम् । दीपादिकञ्च सावद्यं, साधुभिः सेव्यते कथम् ॥३८२॥ सेव्यते यदि तैश्चैव तदा ते साधवः कथम् । यदि शौचक्रियां कृत्वा, तत्रागच्छति साधुराट् ३८३ कमण्डलू जलेनैव, क्षालयत्यास्यमुख्यकम् ।
१
हस्तपादादिकं सर्व, क्षालितं मन्यते शुभम् ॥ ३८४॥ उष्णजलस्य नो कालं, जानन्ति साधवस्तथा ।
१ –शुद्धं ।