SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ [२७४] योगपेटा माता भवेद्यस्य, तस्य पिता तु को भवेत् । अत्र विचारकर्त्तव्ये, वैलक्षण्यं तु सम्भवेत् ॥३१५॥ कुत्र चित्केनचिच्चैव, श्रुतं तादृग्न चेदृशम् । प्रभुर्वा जडपेटासु, गर्भत्वेनावतीर्यते ॥३१६॥ गर्भाधानादिकाः सर्वाः, क्रियास्तत्रेन्द्रकादिभि । स्वीयमाचारमागत्य,कृत्वाऽगच्छच्च स्थानके॥३१७ जडमातापितृभ्यां वै, उत्पत्तिश्च प्रभोयंदा । मन्यते हृदयं तेषां, जडस्वरूपमेवहि ॥३१८॥ जन्माविर्भावता तस्मा,ज्जन्मादिकाः समाः क्रियाः। देवा देव्यश्च सम्मील्य,प्रभुनीत्वा सुदर्शने ॥३१॥ गत्वाऽभिषेकमुख्यां च, कियां तत्रैव कुवैति । पश्चाद्राजादिकैः सर्वैः, जन्मोत्सवः प्रतन्यते॥३२०॥ ततो वैवाहिकं कृत्यं, सर्व सर्वैश्चतन्यते । ततो राज्याभिषेकं च, क्रियते शृणु भावतः ।३२१॥ सिंहासने च राज्ञोवै, पुत्तलं परिधार्यते । तं राजानं समे मत्वा,याचन्ते न्यायमार्गताम्॥३२२॥ भूत्वा कश्चिदधिष्ठाता, न्यायं ददाति सार्विकम् । अन्ये सर्वे च सत्यत्वं,उक्त्वा ददतितालिकाम् ॥३२३॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy