________________
योग
[ २७२ ]
केनापि श्रेष्ठिना चैव, कंचिज्जनं निमन्त्रयवै । प्रोक्तमद्य गृहे मे च, मिष्टान्नं परिभुज्यताम् | २६८। यदा गृहे च भुक्त्यर्थ, आगतः सज्जनस्तदा । मृण्मयगोलकं सम्यक्केनचित्परिवेशितम् ॥ २६६॥ तद्दृष्ट्वा तेन सम्प्रोक्तं किमिदं ढौकितं त्वया । तेनोक्तं मोदकं सम्यक्खाद्यतां शुभभावतः॥ ३००॥ तथैवात्र प्रभूणाञ्च अग्रे गत्वा च प्रोच्यते । यजामहे चमिष्टान्नं, प्रोक्तत्रा दत्तेच ह्यन्यकम् । ३०१ | नालिकेर फलं च्छित्वा, सूक्ष्मखण्डो विधीयते ।
,
कु कुमरागरक्तं च कृत्वा पुष्पेण ढौक्यते ॥ ३०२॥
,
पुष्पबुध्या ददाने च मृषावादोऽत्र जायते । अथवा तन्दुलान् रक्तत्वा, दीयते पुष्परूपतः । ३०३। पुष्पबुध्या च रक्तानां तन्दुलादि प्रदापने । उपहासं प्रभोः कृत्वा, कस्यां गत्यां च गम्यते ॥ ३०४ | उपयोगेन धर्मोऽपि क्रियातः कर्मबध्यते । परिणामेन बन्धोऽपि जायतेऽत्रापि ज्ञायताम् । ३०५ श
२ – नैवेद्ययजामहे स्वाहा ।