________________
-प्रदोप
[२७१] स्वेताम्बरीय जैनेषु, मूर्तिस्तादृक् च दृश्यते । श्यामभृकुटिस्निग्धत्व, सूक्ष्मौ च पक्ष्मलौतथा॥२६॥ वीतरागस्य पूजायाः, विधौ तेषाञ्चभिन्नता। साऽपि प्रसङ्गप्रस्तावे, कथ्यते बोधहेतवे ॥२६१॥ दिगम्बरा द्विधा ज्ञेया, मूर्तिपूजकनिन्दका । तोतातारणपन्धिनः,मन्यन्ते नैव मूर्तिकाम् ॥२६॥ किन्तु शास्त्रश्च मन्यन्ते,शास्त्राणां मन्दिरं तथा । तेषामग्र प्रदोपादिक्रिया, सर्वाविधीयते ॥२६॥ मूर्ति ये एव मन्यन्ते, तेऽपिद्विधाउदाहृताः। विंशतिपथिकाः, केचिन्त्रयोदशत्वपन्धिनः ॥२६४॥ जलाद्यष्टविधापूजा, विंशतिपन्थिभिर्मता । आर्द्रवस्त्रेण मार्जित्वं,तेरापन्थिषु सम्मतम् ॥२६॥ जलचन्दनपुष्पादि, यजे स्वाहेति भावतः । उदित्वासर्वनीरादि, मूर्त्यग्रेषु च ढौक्यते ॥२६६॥ विंशतिपन्धिभिः सर्वैः, पूजा तादृग्विधीयते । तेरापन्धिजनाश्चैव, वदन्त्यन्यत्करोतिन ॥२६॥
१-परिमार्जनंप्रोच्छनं कियतेतत् ।