SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ -प्रदोप [२७१] स्वेताम्बरीय जैनेषु, मूर्तिस्तादृक् च दृश्यते । श्यामभृकुटिस्निग्धत्व, सूक्ष्मौ च पक्ष्मलौतथा॥२६॥ वीतरागस्य पूजायाः, विधौ तेषाञ्चभिन्नता। साऽपि प्रसङ्गप्रस्तावे, कथ्यते बोधहेतवे ॥२६१॥ दिगम्बरा द्विधा ज्ञेया, मूर्तिपूजकनिन्दका । तोतातारणपन्धिनः,मन्यन्ते नैव मूर्तिकाम् ॥२६॥ किन्तु शास्त्रश्च मन्यन्ते,शास्त्राणां मन्दिरं तथा । तेषामग्र प्रदोपादिक्रिया, सर्वाविधीयते ॥२६॥ मूर्ति ये एव मन्यन्ते, तेऽपिद्विधाउदाहृताः। विंशतिपथिकाः, केचिन्त्रयोदशत्वपन्धिनः ॥२६४॥ जलाद्यष्टविधापूजा, विंशतिपन्थिभिर्मता । आर्द्रवस्त्रेण मार्जित्वं,तेरापन्थिषु सम्मतम् ॥२६॥ जलचन्दनपुष्पादि, यजे स्वाहेति भावतः । उदित्वासर्वनीरादि, मूर्त्यग्रेषु च ढौक्यते ॥२६६॥ विंशतिपन्धिभिः सर्वैः, पूजा तादृग्विधीयते । तेरापन्धिजनाश्चैव, वदन्त्यन्यत्करोतिन ॥२६॥ १-परिमार्जनंप्रोच्छनं कियतेतत् ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy