SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [२६६] यदिचेश्वर नाग्न्यं च,भवतां दृढ़ सम्मतम् ॥२७३॥ सर्वथा तत्र तेनैव, सदा मूर्तिस्तु कार्यताम् । एकदेश समीकारे, अन्यत्र विषमं कथम् ॥२७॥ भगवच्चक्षुषोःकाली, कीकी शुक्ला च डोलिका। श्यामस्निग्धा शुभा,पक्ष्म केशराजिः सुशोभना।२७५॥ ओष्ठौ बिम्बसमौ प्रोक्तौ, हस्तपादेषु रक्तता। तलौतथाविधातव्यौ,केशाश्च श्याम स्निग्धकाः॥२७६। सकेशस्तनतामूल्, केशाश्च गुह्य स्थानके । स्नसाः कथं न तन्यन्ते प्रतिमासुत्वयातथा ॥२७७॥ एतत्सर्वं परित्यज्य, चिह्ममेवं कथंकृतम् । क्रियते यदि चिह्न,चेत्तदाऽन्यदपिकार्यताम्॥२७८॥ यदि सर्व न तन्येत, कथं चिह्न षु चाग्रहः । चिह्नस्थ दर्शनेनैव, भावना कामुकी भवेत् ॥२७६॥ वीतरागाश्चनो लिङ्ग,निष्काश्य यान्ति सर्वदा । दीक्षाकाले च तत्स्कन्धे, देवदृष्यं च स्थापितम्॥२८० देवेशेनेति मन्तव्ये, कथं नग्ना भवेयुस्ते । देवदूष्येन वै मूर्छा, परिग्रहो न कथ्यते ॥२८॥ १-रूपेण ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy