________________
-प्रदीप
[२६७] अवेक्ष्य द्रोहिणां चैव,सङ्ख्यायाः स्वल्पता मता॥२५६। अनादि काल पूजायाः, निषेधका अर्वाचीनाः । यदि पूजा न प्राच्या,स्यान्निषिद्धा वादिभिः कथम्२५७ आधुनिकनिषेद्धृणां, यथा च ढुंढकादीनां । युक्तिशुन्य विचारस्य, आदरो न विधीयते ॥२५॥ तन्मतेऽज्ञानिनोजीवा,गृहस्थाः कति चागताः। कल्पित्व नूनवेषं च,भ्रमन्ति लुम्पका जनाः ॥२५६॥ यत्राज्ञानस्य बाहुल्यं, तत्र तेषां प्रचारता । शास्त्राचार बहिर्भूता,आचरणा च दृश्यते॥२६०॥ रात्रौ जलवियोगेन, अशौचं तु पदे पदे । लघु वृहद्विशङ्कायां, जातायां किं वितन्यते॥२६॥ पिशाचसदृशो वेषः, विरुद्धः शास्त्रतः सदा। महामिथ्यात्विनो ज्ञेया,लुम्पका दोषपोषकाः॥२६२॥ युक्तियुत्त्या प्रसिद्धा सा,पूजा कल्याणकारिणी । कथं तस्या निषेधं ते, कुर्वन्ति लुम्पकाजनाः ॥२६३॥ वीतराग-सपर्यायाः, फलं मोक्षो निगद्यते । तस्या निषेधकर्तृ णां, फलं संसारवर्धनम् ॥२६४॥ लुम्पकविषये नैव, इच्छा तु लेखने भवेत् ।