SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ [२६६] योगयस्याश्चाङ्कषु दाराणां, सम्बन्धो नास्ति सर्वथा । वीतरागत्व सद्भावं, सा मूर्तिः परिदर्शयेत् ॥२४॥ यस्या मूर्तेः समीपस्थ, कमण्डलूस्तु सूचयेत् । अशौचेन प्रपूर्णत्वं, ज्ञापयेन्नात्रसंशयः ॥२५०॥ यस्या हस्ते च मालास्यात्तया तु प्रतिषोधयेत् । सर्वथा ऽपूर्णताचैव, न तु सर्वज्ञतां कदा ॥२५१॥ अतो यस्यां शस्त्रादीनां, सम्बन्धो न कदाचन । भक्तानां तारणेच्छा न, दुष्टानां नैव निग्रहे ॥२५२॥ सर्वजन्तुषु सर्वत्र, समभावश्च सर्वथा । भक्तेषु दुष्ट जीवेषु,रागद्वषो न कर्हि चित् ॥२५३॥ इमे परे मदीया न, येषां च नैव भावना । समभावश्च सर्वेषु, वीतरागः स ज्ञायते ॥२५४॥ प्रोक्त योग शास्त्रे:बलं जगद्ध्वंसन रक्षण क्षमं कृपा, च सा सङ्गमके कृतागसि । इतीव संचिन्त्य विमुच्य मानसं, रुषवरोषस्तव नाथ निर्ययौ ॥२५॥ जगति मूर्तिद्वारैव, ईशपूजाविधायिनः ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy