________________
[२६४]
योगपूर्वापर विरोधस्तु, यस्यागमे न दृश्यते । तदागमं तु विज्ञेयं, सर्वज्ञपरिभाषितम् ॥२३३॥ प्रोकमुपाध्यायकृताष्टके :शासनात्त्राणशक्तश्च, बुधैः शास्त्रं निरूपितम् ॥ वचनं वीतरागस्य, तत्तु नान्यस्य कस्यचित् ॥२३४॥ ईशचरित्र ज्ञानश्च, तत एव प्रजायते । आचाराङ्गादिसूत्रेषु, आवश्यकीय वृत्तिके ॥२३॥ तच्च जैनागमं ज्ञेयं, शास्त्रं सर्वज्ञभाषितम् । कपच्छेद सुतापैश्च, मतं सर्व परीक्षितम् ॥२३६॥ त्रिषष्टिचरिते चैव, अन्यागमेषु ज्ञायताम् । चरित्रपठनेनैव, सर्वज्ञः परिज्ञायते ॥२३७॥ मूर्त्या च वीतरागत्वं, दृश्यते चानुमानतः । प्रत्यक्षदर्शनेनैव, भवेदनुमितिढा ॥२३८॥ सम्बन्धस्त्वङ्गनायाश्च, येषामङ्कषु दृश्यते । तेन रागानुमानञ्च, क्रियते ज्ञानहेतवे ॥२३६ मन्तव्या रागिणश्चेमे, अङ्गनायाश्च योगतः । यत्र यत्र स सम्बन्धः,तत्र रागो विलोक्यते॥२४०॥ यथाऽयं शिवदत्तश्च,तथा कृष्णादयो मताः ।