SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ [२६२] योग ध्यानावस्थासु चागत्य, करोति कोऽपि विघ्नकम् । ध्यानं तथापि नो, त्याज्यं प्राणैः कण्ठगतैरपि २१॥ सामान्यपुरुषस्थापि, ध्यानपद्धतिरीदृशी। सम्पूर्ण ध्यानमग्नस्य, योगिनः किमु कथ्यते।२१६। पूर्वेचाध्ययने काले, श्रुतमेकं कथानकम् । विदुषा कथितं चैव, तथा मया निगद्यते ॥२१७॥ वाराणस्याश्च नैकट्य, गङ्गायाश्च समीपके । दयानन्दश्च तत्रापि, आकाशध्यानमातनोत्॥२१८। ध्यानरसनिमग्नस्य, निकटे तस्य चागता । निद्रादेवी च तत्रैव, द्वेद्रास्यौ प्राहिणोत्तदा ॥२१॥ आलसतन्द्रिका नाम्न्यौ, स्वकार्य कुरुतस्तदा। आलस्याद्दहशैथिल्यं, तन्द्रा निद्रां तु ज्ञापयेत्।२२०। निद्रा देव्या समागत्य, ध्यानं तदा विनाशितम् । धराशायी दयानन्दः, घौं घौं घ्राणं करोतिसः।२२१॥ शब्दं कुर्वश्च तत्काले, व्यात्तमुखोऽभवत्खलु । श्वाऽऽगत्य वृहती शंका, मुखे कृत्वाशुगच्छति २२२ यदा जागर्ति स्वामी, स ध्यानं विमुच्य सत्वरम् । लात्वा कमण्डलू दण्डे, आगतः स्वीय स्थानके । २२३॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy