________________
[२६०]
योगतदा हार्दिकसद्भावः, जातो जिन प्रासादके। स्तुत्यादि क्रियते गत्वा, वीतरागसमीपके ॥१९॥ वुध्याऽऽकारं च लक्ष्यी कृत्येश्वरः परिपूज्यते । ईश पूजा ह्यतो ज्ञेया,वस्तुगत्या विचार्यताम् ॥१६६॥ किं चापरं हि दृष्टान्तं, लोकबोधायदीयते । ध्यानावस्था च कीदृक् स्याद्भावार्थेन निगद्यते ।२००। यथा काचित्कुलाइ ष्टा, दुराचाराय तत्परा। रात्रौ सङ्कतिते स्थाने,गमनार्थ समुत्सुका ॥२०१॥ गृहागतवती तत्र; मध्यरात्रौ च निर्भया । मार्गे यवनप्रासादे, पादशाहेन भूषिते ॥२०२॥ खुदाध्यानेषु लग्नस्य, मनस्यन्यन्न किञ्चन । अन्यो मार्गस्तु नास्त्येव यवनमन्दिरं विना ॥२०॥ पादशाहस्य पीठे सा, पादं दत्वा च गच्छति । पादशाहेन तत्काले, मनस्येवं विचारितम् ॥२०४॥ प्रत्यागमनकाले च, शिक्षादेया दृढा मया । स्वकार्य च समाप्य सा, यदा गच्छति वै तदा२०५
१- मसजीते इति भाषायाम् ।