SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ [२५८] योगदेहं पतेददन्तु वा, कोऽपिकं वा प्रकुर्वतु । इति वुद्धिश्च यत्स्वान्ते, तस्य बाह्य निरर्थकम् ॥१८॥ तद्वदत्रापि ज्ञातव्यं, स्थापना रूपशङ्करे। असामयं न चैतस्य,किन्तु ममत्व शून्यता ।१८२॥ ध्यानावस्थस्तथा योगी, मूर्तिरूपो निगद्यते।। चेष्टां कामपिनो कुर्या,ध्यानावस्थाविरोधिनी।१८३॥ तद्वदीश्वरमूर्ति च, ध्यानार्थमवलम्बते । अतः सर्व परित्यज्य, धर्मध्यानं विधीयताम् ।१८४॥ मूर्ति मूर्ति मतश्चैव, अभेदस्योपचारतः । मूर्तिमपि विरागां तां,मन्ये च ध्यानहेतवे।१८॥ पर्वतस्थं यथातृण्यं, ज्वलदृष्ट्वावदेजनः । दहति पर्वतः पश्य, यथा स्रवतिकुण्डका ॥१८६॥ उपचारस्तु तद्वद्धि, अत्रापि व्यवहारतः । ईश्वरं पूजयाम्यहं, इतिमनसिमन्यते ॥१८॥ स्तुतिः सर्वा विधीयेत, उद्दिश्य परमात्मनः । न प्रस्तर मयीं मूर्ति,मुद्दिश्य क्रियते किमु ॥१८॥ यदि मूर्ति समुद्दिश्य, पूजादि क्रियते मया । चैवंतदातु वाच्यं स्याद्धे ! मूर्ते ! प्रस्तरात्मिके ॥१८६
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy