________________
-प्रदीप
[२५५] कोटं बूटं पटलून, टोपादि परिधाय च । सन्यासीति च वक्तव्यं, जानातु जनता न वा।१५४ निराकापश्वरस्यापि, आकारः क्रियते कथम् । ईशमूर्तिरतो नैव, मन्तव्या इति मे मतिः ॥१५॥ निराकारस्य चाकारः, भवद्भिरपि दृश्यते । अष्टानामष्ट निष्कासे, वद किमवशिष्यते ॥१५६॥ यदि वदेश्च नो किश्चित्तदपि नैव बुध्यते । तदा विन्दु स्वरूपोऽपि, आकारो दृश्यते कथम् १५७ निराकारस्य चाकारः, भवतेवं च दर्शितः। जीवानां प्रतिबोधाय, तथान्यैरपि दृश्यते ॥१५८॥ अस्मन्मते भवेन्नैव, निराकारश्च केवलः। निरञ्जनो निराकारः, सिद्धशः परिकीर्तितः।१५६। निरञ्जनश्च साकारः, जीवन्मुक्तो निगद्यते । तस्य मूर्तिस्तु मान्यास्या, यानार्थ परमात्मनः।१६० ध्येयं विना कथं ध्यानं, विना ध्यानेन कर्मणां । क्षयः कथं भवेच्चैव, कैवल्यं तद् विना न हि १६१ विना ज्ञानं कथं मुक्तिः, विना मुक्तिं भ्रमिः सदा । ततो ध्येयं च मन्यव्यं, येन सर्व प्रसिध्यति ।१६२।