________________
[ २५४ ]
योग
₹
आत्मा च न भवेन्माता, नपुत्री न वधूर्भवेत् । न पुत्रो न पिता ज्ञेयः, सर्व च स्थूल देहतः ॥ १४६॥ विग्रहे समानेऽपि पुत्र्यादि ज्ञानता कथं । यत्स्थापना कृता यस्थां, व्यवहारोऽपि स्यात्ततः १४७ जानीते मातरं मूर्त्या, मूयीं पुत्रीं प्रज्ञापयेत् । मूर्त्या वधू च जानीया, न्मूर्त्या किं किं न सिध्यति यदि मूर्त्ति न मन्येत मूल शंकर वाडवैः । गेरूणा रञ्जितं वस्त्रं, सन्यासि परिचायकम् ॥ १४६ ॥ किमर्थं धारितं तेन, कथं हस्ते कमण्डलुः । दयानन्दः कथं नाम, तेनैव परिवर्त्तितम् ॥ १५० ॥ चित्रमये दयानन्दे, अवस्था भेद सूचकम् । नैकधा प्रतिबिम्बानि, किमर्थं मुद्रितानि भोः १५१ क्रियते किमर्थं सर्वं मूत्या वो न प्रयोजनम् । गृहिवेनं परित्यज्य, कथं जनान्प्रतारयेः ॥ १५२ ॥
गुरुकुले च कालेजे, तच्चित्रं धारितं कथम् । विद्यार्थिनां समीपे च, भारत चित्र दर्शनम् ॥ १५३॥
9 - इरिराकृत्या च तस्यां मातृत्वादि बुद्धि कल्पना भवेत् !