SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ योग wwwwwwwwwww mmmmmmmmmm [२५२] आद्य गुरुश्च सस्त्रीकः, आरम्भेनैव संयुतः। ब्रह्मचारि विनेयाश्च, तेषां धर्मस्तु कोदृशः ॥१२६॥ मुखाच्छादन वस्त्रेण, निष्ट्य तस्यैव स्वादकाः। सद द्धिश्चकथं तेषां, भवेदिति विचार्यताम् ।१३०॥ आर्यसमाजिनः सर्वे मूर्ति वदन्ति नोचिता। मूर्त्या जगति पाखण्डः, वर्धितः परिदृश्यते ॥१३१॥ प्रस्तर निर्मिता गावः, दुग्धं ददाति नो कदा । अदन्ति न तृणं चैव, मन्यन्ते गाः कथञ्चताः ।१३२ यदि ता गाश्च मन्यन्ते, दुग्धं तस्याश्च गृह्यताम्। तासां जडस्वरूपाणां, मानने किं फलं भवेत्॥१३३॥ तथैव जडरूपायाः, मूर्त्या सिद्भिश्च का भवेत् । अतो मूर्ति मन्तव्या, जने पाखण्डवर्धिका ।१३४ भवदीयञ्च वक्तव्यं, युक्ति युक्तं कदापि न । दृष्टान्तमपि प्रत्युत, मूर्ति सिद्धि प्रदायकम् ।१३५' बालेन केन चिन्नैव, दृष्टा गौः पृष्ठमीदृशम् । कोशी गौर्भवत्येव, गोश्चिन तेन दर्शितम् ।१३६॥ १-अध्यापकेन
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy