________________
-प्रदाप
२५१] साधु वेषं च सन्मूर्ति, मन्यते हृदये दृढम् । ईशमूत्ति कथं तहिं, निषिध्यते च मूर्खराट् ।१२०॥ ज्ञापयेच्छब्द द्वाराचे, त्तदा मूर्तिः समागता । शब्दोमूर्तिः स्वरूपः सः, सातु कथं निषिध्यते १२१ जनैः शब्देन बुध्येत, मोक्ष ज्ञानं च शव्दतः। युद्धं च शब्दतश्चैव, शब्दत्किां कि न जायते १२२ शब्दषुद्गलरूपः सः, मूर्तिः स्यात्पुद्गलात्मिका।। ज्ञान कारण मूर्तिश्चे, कथं मूर्ति निषिध्यते १२३ मूर्तिरतोऽपि मन्तव्या, मूतिर्मान्या सदैव च ! ध्येय मूर्ति समालम्ब्य, तरन्ति भव सागरम् ।१२४ लोंकालुम्पक शाहेन, गृहस्थलेखकेन वै । मूर्तिस्तु लोपिता तेन,दुभैव्येन स्वच्छन्दिना ॥१२॥ मूर्ख जनस्य संकाशे, दत्तं व्याख्यानकंच तैः। आलस्य युग्गृहीणाञ्च, पातने का विलम्बता।१२६। सूत्राणां कति पाग्गाश्च, अमूल्यकेन लुम्पिता। कति सूत्राणि शाहेन, लोकेन वर्जितानि च ॥१२७॥ सन्तवालेन मूर्खेण, पाठानां परिवर्तनम् । कपोल कल्पितानाच, सत्यपाठत्व दर्शनम् ॥१२॥