SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ योग [ २५०] यदा फलं लभेत्तर्हि, कथं मूर्तिनिषिध्यते ॥१११॥ पादन्यासोऽपिमूर्तिस्या, द्वषो मूर्ति-स्वरूपकः । स्वमूर्ति निनीया, चेदन्या कथंनिषिध्यते ॥११२॥ तव चरण न्यासेषु, तव मते न साधुता। कथं दर्शन प्रातिश्यं, कार्यतेमायिना त्वया॥११॥ श्रूयतां भो जनावाक्यं, स्वमूर्तिपूजका इमे । ईशमूर्ति न मन्तृ णां,धूर्तताकीदृशीमता ॥११४॥ सवैज्ञाज्ञापलापानां, उत्सूत्रभाषिणां सदा । फलमनन्तसंसारः, अन्यत्किमपिनो भवेत् ॥११५॥ सार्वसिद्धान्त वाक्यानाऽमेकाक्षरविलोपने । संसारानन्तता प्रोक्ता,किं वे सूत्रलोपने ॥११६॥ पूजयति समान मूर्त्या, मूर्त्या भुक्ते महारसान् । सत्कारं लभते मूर्त्या, दर्शयेत्साधुताचवै ॥११७॥ यदि वेषं परित्यज्य, गृहि वेषं विधीयते । वन्दना व्यवहारञ्च, न कुर्यात्कोऽपि तन्मते ॥११॥ साधु बुध्या च तं कोऽपि, वन्दनादि करोति न । आहारादिक सामग्री, ददाति कोऽपि नो कदा ११६ १-तंगृहिवेषधारिणम्
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy