SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ www -प्रदीप [२४६] विना च भोजनं देहः, कथञ्च मम स्थीयते । पूज्यैः साकं विहारञ्ज,अतः करोमिनिश्चतम् ॥१०॥ तिष्टन्तु चाथवा पूज्याः, नगरेचात्र सर्वदा। मम दर्शनसंलाभः, मीलिष्यति च नित्यशः ॥१०४॥ अतो व्याघ्रतटी न्यायः, किं क्रियते समागतः । विचार्य कथितं पूज्यैः; उपायश्चात्र विद्यते ॥१०॥ कुंकुमभृत पात्रञ्च, शीघ्रमानीयतां त्वया । आर्दी कृत्यचपादौद्वौ,स्थाप्येतेचेलकेमया ॥१०६॥ सङ्कानीतं च वस्त्रंत, च्चारणन्यास संयुतम् । श्राविकायैच दतंतद्, देशना दानपूर्वकम् ॥१०७॥ अस्मदर्शनसादृश्यं, फलश्चरणदर्शने । भविष्यतीति मन्तव्यं श्रुतं सर्वैश्च श्रावकैः ॥१०॥ तदा वधूश्च साऽवोचत्, सर्व समक्षमीदृशम् । त्वयि साधुत्व सदभावोऽस्ति,न वेतिन कथ्यते ॥१०६ आत्मीया साधुता चैव, सादृष्ट्या न विलोक्यते । अरूपा साघुता ज्ञेया,दृष्ट्याविर्लोक्यते कथम् ॥११॥ पादन्याससमालोका, त्साधुदर्शन सादृशम् । १-समालोकनात् ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy