SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ [२४२) योगतथापि जिन मूल्श्च, पूजा कुत्र प्रदर्शिता । इति प्रष्टुं यदीच्छाचेत्तहि सूत्रं निगद्यते ॥४४॥ सूर्याभदेवपूजाया, वक्तव्ये राजप्रश्नीये । सप्तदशविधा पूजा, प्रकारो विस्तृतो मतः॥४॥ गत्वा सिद्धालये चैव, धूपं जिनवरान्ददे । जिनमूर्तिसमीपे तु, देवा वदन्ति भावतः ॥४६॥ भवन्मताऽभिप्रायेण, जिनेन्द्रास्तत्र सन्ति नो। केवलजिनबिम्बानि,उक्ताः जिनरवराः कथम् ॥४७॥ स्थापनां जिन संकाशां, मत्वा वदति तादृशम् । यदभिप्रायतः सा वाक्,घटते चान्यथा नहि ॥४८॥ त्वदभिप्रायतः केन, प्रकारेण न युज्यते । अतो मूर्तिश्च वन्द्यास्यायुक्ति युक्त्याविचारणे ॥४६॥ अन्यथा जिनमूर्तीनामग्रे नमुत्थुणं कथम् । तिन्नाणं तारयाणं सः,पाठः पूर्णो न युज्यते ॥५०॥ विजयदेवप्रासङ्ग, जीवाभिगमसूत्रके। पूजा पाठाप्रभोमूर्त्याः, विस्तृतेन निरूपितः ॥५१॥ १-प्रभोमूर्त्या अग्रे।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy