________________
A
-प्रदीप
[२४३] ज्ञातासूत्रे द्रुपत्कन्या, विवाहसमयेऽपि वै । मोहमायां परित्यज्य, जिनपूजा कृता शुभा ॥५२॥ वैवाहिके च जीवानां, कामरागप्रबोधके । विषयाणाञ्च प्राबल्यं जायते सर्वसम्मतम् ॥५३॥ धर्मरागस्तु धर्मिणां, जीवानां हृदये भवेत् । अन्येषां न भवत्येव, अनुभूतं समैस्तथा ॥५४॥ महासत्याश्च द्रौपद्याः, भावं पश्यत निर्मलम् । वीतराग सपर्यायः, जिनालये सूची भूता ॥५॥ स्नानादिकां क्रियां कृत्वा, प्रतिमा परिमार्टि सा। अभिषेकं विधायोच्चैः, पूजाकतुं प्रवर्तते ॥५६॥ जीवाभिगमसूत्रे च, अधुनाऽपि विलोक्यताम् । राजप्रश्नीय सूत्रेऽपि, योऽधिकारः प्रदर्शितः ॥२७॥ साक्षिरूपेण सम्पूर्णः, तस्यात्रापि विलोकनम् । कथितं सर्वज्ञातव्यं, शंकास्थानं न विद्यते ॥५८॥ . सर्वपूजाविधिं कृत्वा, भावस्तवः कृतस्तया। नमुत्थुणं च तत्पाद्यं, पठितं तत्र भावतः ॥५६॥ ताच मिथ्यात्विनी चैव, केचिद्वदन्ति बालिशाः । तद्वचः सर्वथाऽसत्यं, माननीयश्च सर्वदा ॥६॥