________________
-प्रदीप
[२३६] रजोऽभिधानवत्तच्च, जडत्वा तुता मता ॥१६॥ जडत्वेन समानेऽपि, एका वन्द्या परा न हि । तत्र विनिगमं नास्ति, उत्तरं तु विधेहि भोः ॥१७॥ वाच्यवाचकसम्बन्धाद्वन्दनीयाऽभिधामता। घटशब्दाभिधाने च, घटस्योपस्थितिर्यथा ॥१८॥ तथेश इति शब्देन, ईशस्योपस्थितिस्तथा। अतोऽभिधाच मन्तव्या,मूर्तिर्मान्या न कर्हिचिद्॥१६ हृद् ग्राह्यानैव तद्युक्तिः, सा मूर्त्यामपि तादृशी। स्थाप्यस्थापकसम्बन्धः, मूर्ति मूर्ति मतोरपि ॥२०॥ प्रतिबन्धस्य सद्भावाद्वन्द्या मूर्तिः कथं न भोः। पुरुषस्य च कस्यचित्सम्मील्य सचिवादिभिः॥२१॥ क्रियते चाभिषेकैस्तः, तदा राजेति गीयते । पुरुषत्व समानेऽपि, स राजाऽन्ये कथं न स्युः ॥२२॥ स्थापितो विधिना यैश्च, नृपस्तु तैर्मतस्तदा । यथा वा पुरुषः कोऽपि,विरक्तः संसृतो भवेत् ॥२३॥ यावत्पर्यन्तवेषो न साधोश्च परिधापितः । तावत्कालञ्च सा व्यक्तिः,साधुत्वेन न पूज्यते॥२४॥ यदा तेन धृतो वेषः, साधुत्वं न हि पालितम् ।