SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ wwwM -प्रदीप [२२१ । इत्याद्यसत्यवक्तव्ये, पापं तु नैव मन्यते । तच्छास्त्रेष्वेव ज्ञातव्यं, पश्य तेषांतु धृष्टता ॥१२१॥ लोष्टवत्परद्रव्याणि, वचनमिति सूचकम् । अदत्त परिहारस्य, मन्तव्यं तन्मनीषिभिः ॥१२२॥ वेदश्रुत्यादि शास्त्राणां वाक्यानि न तु श्लोकतः । यद्यपिब्राह्मणोधार्ष्या,परकीयमादत्ते छलेन वा।१२३॥ तथापि नादत्तादानं सर्वं ब्राह्मणेभ्यो दत्तम्। ब्राह्मणानां च दौर्बल्याद षलाः परिभुञ्जते ॥१२४॥ तस्मादपहरन् ब्राह्मणः, स्वमादत्ते स्वयमेव । ब्राह्मणो भुङक्त, स्वं वस्ते स्वं ददाति ॥१२॥ अपुत्रस्य गति स्ति, स्वर्गो नैव च नैव च । तस्मात्पुत्रमुखंदृष्ट्वा, स्वर्गगच्छन्ति मानवाः।१२६॥ अनेकानि सहस्राणि, कुमारब्रह्मचारिणाम् । दिवं गतानि विप्राणां, अकृत्वाकुलसन्ततिं ॥१२७॥ तादृशाश्च ह्यसम्बन्धाः, प्रलापाः प्रतिपादिताः। वेदश्रुतौ स्मृतौ चैव,कथितं प्रविलोक्यताम्॥१२८॥ अतः संसारनिर्माता, सर्वज्ञः परमेश्वरः । भूतभाविभवज्ज्ञाता, भवतां जगदीश्वरः ॥१२६॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy