SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [२१७] कुसुमचन्दनादीनां, रसवत्यादि वस्तूनाम् । सर्वदेश्वरज्ञानं तु, व्यापकत्वेन सम्मतम् ॥८॥ ज्ञानस्य प्राप्यकारित्वमपि तेषां मते मतम् । अतः पूर्वोक्तवस्तूनां, अनुभवो न किं भवेत् ॥८॥ तदनुभवकर्तुश्च, मन्यते चेशता कथम् । ज्ञानव्यापकता चैव, भवन्मते न युक्तियुक् ॥६॥ जगत्कर्ता च सर्वज्ञः, इति कथं त्वयोच्यते । प्रत्यक्षादि प्रमाणेन, सिध्यति न कदाचन ॥१०॥ अक्षसम्बद्धवस्तूनां, ग्राहकमक्षजं मतम् । अत्रीन्द्रियश्च सार्वज्य, कथं तेनैव गृह्यते ॥११॥ जगत्कर्तुश्च सार्वयं, प्रत्यक्षादिकमानतः । अन्येनापि प्रकारेण, सिध्यति न कदाचन ॥१२॥ अनुमानपरोक्षण, प्रमाणेन न सिध्यति । व्यासिज्ञानश्च कर्त्तव्यं, सर्वदा लिङ्गलिङ्गिनोः ॥३॥ जगत्कर्तुश्च सार्वज्य, सिद्धौ हेतुर्न सम्भवेत् । अतो हेतोरभावेन साध्यसिद्धिः कथम्भवेत् ॥६॥ १-प्रत्यक्षं
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy