SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ योग [१९८] वृन्दावनमिदं विद्धि, मां विद्धि मधुसूदनम् । आत्मानं राधिका विद्धि, यथेष्टं भो समाचरेः १७४ गुरवस्तन्मते चैव, दृश्यन्ते भोगलुब्धकाः । त्यागलेशो न वै किश्चित्तदनुयायिनां तथा १७५ तरणोपायता नैव, त्यागाद्विना न मुक्तता। लोहनावं समारुह्य, तरिष्यंति कथं नु ते ॥१७६॥ देवाश्च विषयाधीनाः, गुरौ च यमशून्यता । भोगप्रधानता धर्मे, कुत्र तरणसाधनम् ॥१७॥ हिंसाप्रधानयागादि, धर्माच्च न तरन्ति ते । अतस्तद्देवगुर्वाद्याः, तारणे न समर्थकाः ॥१७८॥ श्रीकृष्णादौ जैनमतानुसारि विचारः वस्तुगत्या विचारे च, श्रीकृष्णः पुरुषो महान् । वस्त्रहरणकार्य तत्कृतं तेन कदापि न ॥१७॥ कामिना किन्तु केनापि, स्वेन्द्रिय परिपुष्टये । समालम्ब्य च श्रीकृष्णं, स्वार्थसिध्यै च दर्शितं १८० परस्त्री त्यागिना तेन, स्पष्टं परधनं न हि । परनिन्दा कृता नैव, सदाचारी च सर्वदा ॥१८॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy