________________
-प्रोप
[५] हिंस्यहिंसकमाबामा, सत्यादि शुद्धवस्तूनाम् । कार्यकारणतत्वाचां, पोष्यपोषकतादीनाम् ॥१६॥ व्यवहारो विद्यज्यत, क्षणिकवाद स्वीकृतात् । योगानां पालन व्यर्थ, बुद्धसेवा च निष्फला ॥१६६॥ उपास्योपासकादीनां, व्यवहारो न युज्यते । पूज्यपूजकभावानां, सेव्यसेवकतादीनाम् ॥१६७॥ स्वशरीरापणेनैव, तत्रस्थ जीवजन्तूनाम् । विनाऽऽज्ञां तत्प्रदानेन, करुणा कवली कृता ॥१६॥ मांसभक्षणकर्तव्ये, हिंसाऽनुमतिरागता । असत्य प्रतिपादित्वे, मृषावादोऽपि सेवितः ॥१६॥ जीवादत्तं कृतं तेन, देहस्थ जीवदानतः । अन्यद् व्रतमपि त्यक्तं, निन्दादिकरणेन च॥१७०। एवं रीत्या विचारे च, कर्तव्ये नहि देवता । बुद्धस्यापि प्रमन्तब्या, तपसि हीनशक्तिता ॥१७१॥ स्त्रीसङ्गः काममाचष्टे, द्वेषं चायुधसंग्रहः। मोहं चैवाक्षसूत्रादि, अशौचं च कमण्डलूः ॥१७२॥ भक्तानुग्रहकर्तारः, दुष्टदमनतत्पराः । अवतारं गृहीतारः, युगे युगे च सर्वदा ॥ १७३ ॥