SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ - प्रदीप प्रमाणपंचकं यत्र, शुद्धरीत्या प्रवर्तते । तत्र कथमभावः स्यात्सर्वज्ञस्येति चिन्त्यताम् ॥ ११६॥ प्रश्नः - समस्त वस्तुनो ज्ञाता सर्वज्ञो यदि मन्यते । तदाऽशुचि पदार्थान, नारकदुःखवस्तूनां ॥११७॥ अनुभवोऽपि तस्य स्यादन्यथा ज्ञातृता न हि । उत्तरं - ज्ञानस्य प्राप्य कारित्वं यस्य सिद्धान्त [११] " सम्मतम् ॥ ११८ ॥ तस्यापत्तिर्भवेदेव, सा न हि जैनशासने । ज्ञानमप्राप्य कारित्वं, जैनशासनसम्मतम् ॥ ११६॥ यथा सूर्यः स्वस्थानस्थः, वस्तुतत्वं प्रकाशते । आत्मस्थं तु तथा ज्ञानं, वस्तुतत्वं प्रकाशते । १२० । प्रश्नः - संसारोऽनाद्यनन्तः स्यात्पदार्थानामनन्तता अनन्तवस्तु सार्थानां ज्ञानमनुक्रमे भवेद् ॥१२१॥ अनन्तकाल जातेऽपि, सर्वज्ञो न भवेत्कदा । सम्पूर्णज्ञानताऽभावे, सर्वज्ञो नैव सिद्धयति । १२२॥ उत्तरं - यत्रानेक पदार्थानां कृतं च प्रतिपादनम् । सम्यग् रीत्या च तच्छास्त्रं, अभ्यस्तं गुरुयोगतः १२३ निरूपणं च सम्पूर्ण, पदर्थानां च तत्र वै 1
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy