SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ rammam NNNNNN -प्रदीप [१८] सर्वज्ञोऽपि न सर्वज्ञः, वेश्या भवति नाऽसती। इति न्यायः प्रजायेत, शोचनीयं च सर्वदा ॥८॥ अतोऽनुमानप्रामाण्यं, सर्वज्ञस्य प्रसाधकम् । दृढ़भावेन मन्तव्यं, सर्वज्ञसिद्धिमिच्छता ॥६६ प्रमाणमागमं चैव, सर्वज्ञस्य न वाधकम् । पौरुषेयागमं चैव, सर्वज्ञबाधकं मतम् ॥१०॥ अथवाऽपौरुषेयं च, प्रश्नद्वयी प्रजायते । अपौरुषेयप्रामाण्यं, सर्वज्ञषाधकं न हि ॥ १०१॥ अपौरुषेय सिद्धान्तं, कदाचिन्नैव संभवेत् । वाक्यसमूह सिद्धान्तं, पदावलिषु वाक्यता ॥१०२॥ पदन्तु वर्णसंदोहः, वर्णाः कण्ठादिस्थानजाः। धर्माधर्मी विना नांगं, विनांगेन मुखं कुतः ॥१०॥ मुखं विना न वक्तृत्व, तच्छास्तार कथं परे । आगमं यदि मन्येत, अपौरुषेयता कथम् ॥१०४॥ यदि चापौरुषेयं चेत्, तत्तर्हि चागमं कथम् । तदागमं प्रमाणं स्याद्वक्ता च गुणवान्यदा ॥१०॥ वक्ता भवन्मते नास्ति, प्रामाण्यमागमे कथम् । सार्वो हिरण्यगर्भः स्यादिति चेदवाक्यतः॥१०॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy