SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [१८३) पर्वतगह्वरस्था ये, ये च भित्तिर्बहिर्भवाः । स्थ्यन्तरस्थिता ये च, पितामहादि पूर्वजाः ॥४॥ ते सर्वे तव नाध्यक्षा, मन्यतां नैव ते त्वया । उच्यते यदि कस्यैव, प्रत्यक्षा अभव॑श्च ते॥४४॥ मन्यतां वै ततस्तातीन्द्रियविषयेष्वपि । यस्य तेऽपि हि प्रत्यक्षा, ससर्वज्ञो भवेन्न किम् ॥४॥ वै प्रत्यक्ष प्रमाणन्तु, ईशसिद्धौ नियामकम् । अनुमानं तु चर्येत, बाधकं तन्न वै भवेत् ॥ ४६॥ अनुमानं विना नैव, धर्मि साध्यस्य साधकम् । धर्मित्वेन च किं ग्राह्यः, सर्वज्ञः सुगतोऽथवा ॥४७॥ किंवा सर्वमनुष्याश्च, प्रश्नत्रयी विधीयते । धर्मितया च सर्वस्य, स्वीकारेऽपि गतिर्नहि ॥४८॥ साध्यत्वेन च तत्रापि, असत्त्वं किमु गृह्यते । सर्वज्ञस्तत्रनास्त्येव, इत्यनुमानता भवेत् ॥४६॥ असर्वज्ञत्वमथापि, गृह्यते साध्यत्वेन किल पुंसा। सार्वस्यधर्मित्वेच, हेतुनाकथ्यते तत्वतः किमु ॥५०॥ अनुपलम्भ हेतुत्वे, भावार्थस्तु निगद्यते । हेतोः कस्याप्यभावेन, सर्वज्ञः संमृतौ न हि ॥५१॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy