________________
योग
[ १५८ ]
महाव्रत धरा ये च, पञ्चाचारस्य पालकाः । पञ्च न्द्रियविजेतारः, प्रवचनाष्टता युताः ॥ १६६॥ समभावसमालीनाः, सर्वसम्पत्तिकारकाः । स्वपरदर्शने विज्ञाः साधवस्ते उदाहृताः ॥ १६७॥ दीनस्वरूपं
"
धर्मार्थकाममोक्षाणां येषामेको न विद्यते । प्राप्तं सर्वक्षयं येषां ते दीनाः परिकीर्तिता ॥ १६८॥ अतिथावतिथेषु ध्या, साधुबुध्या च साधुषु
दीने कारुण्यबुध्या च भक्तिः कार्य्या तथैव च ॥ १६६ ॥
,
औचित्यस्वरूपं
औचित्यमेकमेकत्र, गुणानां कोटिरेकतः । विषायते गुणग्रामः, औचित्य परिवर्जितः ॥ २००॥
अतिथिसाधुदीनदानस्वरूपं
दीनेऽनुकम्प्यबुध्या च, दातव्ये नहि दोषता । अन्यथा करणाऽभावे, सम्यक्त्वं ज्ञायते कथम् ॥ २०१ ॥ येषां स्वान्ते दया नास्ति, ते पाषाणसमा मता । दयाहीन मनुष्येषु, जैनत्वं न निगद्यते ॥ २०२॥