SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ योगmmmmmmmmmmmm [१५४] भोजनकार्यस्वरूपनिरूपणं अजीर्णे भोजनत्यागी, सर्वदा स सुखी भवेत् । अजीर्ण भोजिनां नैव, शरीर स्वस्थताखलु॥१६॥ धर्मसाधनता देहे, धार्थिभिर्मता सदा । पापिनां पाप हेतुश्च,रोगिणांक्लेश साधनम्॥१६४॥ दुःखहेतुश्च रंकानां, भोगिनां भोगसाधनम् कादान निमित्तंतु, यन्त्रपीलनकारिणाम्॥१६॥ अजीर्ण स्वरूप निरूपणं व्यवहारानुसारेण, शरीरं धर्मसाधनम् । इति स्वीकृत्य मन्तव्यमजीर्णे भोजनं त्यजेत्॥१६६॥ अजीर्णप्रभवाः रोगाः, धातुक्षयादजीर्णकम् । धातुक्षयस्य रक्षार्थ, ब्रह्मचर्यश्च पालयेत् ॥१६७॥ परिपाको यदान्नस्य, सम्पूर्ण विग्रहे तदा। अजीर्णस्य भयं नैव, मन्तव्यं हृदये सदा ॥१६॥ स्वादु मिष्टान्नकं दृष्ट्वा भुञ्जते तृष्णयाऽधिकम् । नाशयन्ति शरीरं ते, अजीर्णं प्रार्थयन्ति वै ॥१६॥ मलवातयोगिन्धो, विड्भेदोगात्र गौरव मरुच्यम्। अविशुद्धश्चोद्धारः, षडजीर्ण ब्यक्तलिङ्गानि॥१७०॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy