________________
[१४६]
योगसेवा करणप्रासंग, आगतस्तस्य नृपशोः । तदास्त्रीसन्मुखीभूत्वा, त्यक्तामाता च सर्वदा॥६॥ तादृशकार्यकर्तारः, ज्ञयास्तेप्यधमा नराः । त्यक्त्वा मात्रुपकारं वै, स्वच्छन्दवर्तिनः सदा ॥६॥ दातव्या कोपमा तेषां, नराणां किल कथ्यताम् । यावजीवं चोपकृतिः, स्थावरा विस्मरन्तिनो ॥१०॥ प्रथमवयसि पीतं तोयमल्पं स्मरन्तः, शिरसि निहित भारा नालिकेरा नराणाम् । उदकममृतकल्पं ते ददुर्जीवितान्तम्, नहि कृतमुपकारं, साधवो विस्मरन्ति ॥१०॥ प्रस्थाय स्त्री मतिं स्वान्ते, त्यजन्ति ये च मातरम्। तेषामधम जीवानां, का गति भाविनी वद॥१०२॥ गृह कार्य प्रकुर्वन्ती, मन्तारो ये च मातरम् । मध्यमास्तेऽपि षोधव्या, मातृभक्तिं प्रकुर्वता ॥१०॥ सद्विचारप्रसङ्ग च, ते स्वार्थसाधका जनाः । वार्तालापेषु मध्ये च, वदन्ति तच्छणोतु वै ॥१०४॥ षष्टिवत्सरसंप्राप्ते, पितृणां धीः प्रणश्यति । नाऽऽदेया सम्मतिस्तेषां वदन्ति तादृशं जनाः॥१०॥