SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ [ १४४ ] योग भिक्षुरजकभाण्डानां, मालिकुम्भकृतां तथा ||८०|| पापर्द्धिनी चजातीनां मद्यमांसादि भोजिनाम् । पारदारिकचौराणां, अन्येषां तादृशामपि ॥८१॥ उपरि कथितानाञ्च, संगस्याज्यस्सुखेच्छभिः । कर्तव्यः सर्वदा संगः, धर्म्मिणां शुद्धचारिणाम्॥ ८२ ॥ नीचसङ्गप्रसङ्गेन, समागच्छति नीचताम् । समुद्रजलयोगेन, गंगायां क्षारता यथा ॥ ८३ ॥ कदापि नैव कर्तव्यः, सुश्राद्वैनींचसंगता । सर्वथा धर्म्मनाशः स्याद्भवन्ति दुर्गुणास्तथा ॥ ८४॥ कुसंगतिप्रसंगेन, नष्टः कुलवालु मुनिः । साध्वाचारपरिभ्रष्टः, नृजन्महारितं तथा ॥ ८५॥ मातापितृसेवास्वरूपनिरूपणं त्रिसंध्यं जनको वन्द्यः, गृहकार्येषु पृच्छनम् । परत्र हितकार्येषु कर्तव्येषु च प्रेरणम् ॥८६॥ भोगादि सर्ववस्तूनां तयोः प्रदानता मता । तत्राऽपि मातृभक्तिस्तु, कर्तव्या चाधिका मता ॥८७॥ उपाध्यायादशाचार्य्य, आचार्याणां शतं पिता । सहस्त्रं तु पितुर्माता, गौरवेणातिरिच्यते ॥८८॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy