________________
-प्रदीप
[१४३) स्थानेऽतिव्यक्तरूपे बै, गृहकार्य न शान्तिदम्। चौरादि लम्पटादीनां, चोत्पातःसर्वदा भवेत् ॥७२॥ स्थानादावतिगुप्ते वै, गृहं न सुखशान्तिदम् । अग्निप्रकाशवायूनां, अभावे स्वाथ्य हीनता ॥७॥ अनेकागमकं द्वारं, निर्गमद्वारनैककम् । तस्मिन्गृहेऽपि शान्तिन, मन्तव्या सुखमिच्छता॥७॥ पारदारिकचौरी च, विशतस्तत्र चान्यतः । अन्यतो गमनं तस्माद्, युपद्रव प्रधानता ॥७॥ अतस्तदपिनो कार्य, गृहश्च गृहमेधिना । परिमितद्वाररूपं, गृहं कार्य सुखेच्छुभिः ॥७६॥ साधर्मिकसहावासः, गृहं कार्यश्च तत्र वै। पुत्रषु धर्म प्राधान्यं, सहवासेन जायते ॥७७॥ कुपातिवेश्मिके योगे, धर्मनाशश्च सर्वथा । सदाचारस्य वैलौपः, दत्ता धर्मे तिलाञ्जलिः॥७८॥ देशान्तरप्रयाणेऽपि, तादृग्गृहनिवासिनाम् । स्वान्ते निरन्तरं चिन्ता, ततः स्वाथ्यंकुतोभवेत्॥७॥
सदाचारिसंगनिरूपणं द्यु तकृद् धूर्तजल्पानां,, दुराचारिप्रवादिनाम् ।