SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ [११८ ] शास्त्रं पुरस्कृतं येन, वीतरागः पुरस्कृतः । पुरस्कृते च सर्वज्ञ, कथं मिथ्या वदन्ति ते ॥ ६०॥ आत्मशासनत्राणाय, बुधैः शास्त्रं निरूप्यते । वीतरागवचो रूपं नान्यञ्च परिकीर्तितम् ॥ ६१ ॥ स्मृत्यन्तर्ध्यान कार्य्यं च, उर्ध्वाधोदिग्व्यतिक्रमौ । क्षेत्रस्य वृद्धिरूपं स्यात्, तिर्य्यग्दग्ध्यति लंघनम्॥६२॥ अतिचारास्तु विज्ञ ेयाः, दिग्वरतेः प्रदूषकाः । गुणव्रतस्वरूपे च प्रथमे भवभीरुणा ॥६३॥ व्याकुलत्व प्रमादेन, मत्याद्यपाटवादिना । क्षेत्र विस्मरणं चैव, स्मृत्यन्तर्ध्यानमुच्यते ॥६४॥ पर्वत शिखरारोहविषये वा प्रतिश्रुतिः । तस्यातिक्रमकारित्वमुर्ध्वव्यतिक्रमस्तदा लौह सुवर्ण ताम्रादि, रजतादिषु भूमिषु । भूमिगृहोदपानानां नियमो यादृशः कृतः ॥ ६६ ॥ उल्लंघनं कृतं तस्य, अधोदिशो व्यतिक्रमः । अतिचारश्च बोधव्यः, परिहेयश्च सर्वदा ॥६७॥ तिर्य्यग्गमनप्रासंग्ये, दिग्विदिनियमः कृतः । गमनागमकर्तव्ये, व्यतिक्रमेऽतिचारता ||६८ || ॥६५॥ योग -
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy